Declension table of ?andiṣyantī

Deva

FeminineSingularDualPlural
Nominativeandiṣyantī andiṣyantyau andiṣyantyaḥ
Vocativeandiṣyanti andiṣyantyau andiṣyantyaḥ
Accusativeandiṣyantīm andiṣyantyau andiṣyantīḥ
Instrumentalandiṣyantyā andiṣyantībhyām andiṣyantībhiḥ
Dativeandiṣyantyai andiṣyantībhyām andiṣyantībhyaḥ
Ablativeandiṣyantyāḥ andiṣyantībhyām andiṣyantībhyaḥ
Genitiveandiṣyantyāḥ andiṣyantyoḥ andiṣyantīnām
Locativeandiṣyantyām andiṣyantyoḥ andiṣyantīṣu

Compound andiṣyanti - andiṣyantī -

Adverb -andiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria