Declension table of ?andiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeandiṣyamāṇā andiṣyamāṇe andiṣyamāṇāḥ
Vocativeandiṣyamāṇe andiṣyamāṇe andiṣyamāṇāḥ
Accusativeandiṣyamāṇām andiṣyamāṇe andiṣyamāṇāḥ
Instrumentalandiṣyamāṇayā andiṣyamāṇābhyām andiṣyamāṇābhiḥ
Dativeandiṣyamāṇāyai andiṣyamāṇābhyām andiṣyamāṇābhyaḥ
Ablativeandiṣyamāṇāyāḥ andiṣyamāṇābhyām andiṣyamāṇābhyaḥ
Genitiveandiṣyamāṇāyāḥ andiṣyamāṇayoḥ andiṣyamāṇānām
Locativeandiṣyamāṇāyām andiṣyamāṇayoḥ andiṣyamāṇāsu

Adverb -andiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria