Declension table of ?andiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeandiṣyamāṇam andiṣyamāṇe andiṣyamāṇāni
Vocativeandiṣyamāṇa andiṣyamāṇe andiṣyamāṇāni
Accusativeandiṣyamāṇam andiṣyamāṇe andiṣyamāṇāni
Instrumentalandiṣyamāṇena andiṣyamāṇābhyām andiṣyamāṇaiḥ
Dativeandiṣyamāṇāya andiṣyamāṇābhyām andiṣyamāṇebhyaḥ
Ablativeandiṣyamāṇāt andiṣyamāṇābhyām andiṣyamāṇebhyaḥ
Genitiveandiṣyamāṇasya andiṣyamāṇayoḥ andiṣyamāṇānām
Locativeandiṣyamāṇe andiṣyamāṇayoḥ andiṣyamāṇeṣu

Compound andiṣyamāṇa -

Adverb -andiṣyamāṇam -andiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria