Declension table of ?andiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeandiṣyamāṇaḥ andiṣyamāṇau andiṣyamāṇāḥ
Vocativeandiṣyamāṇa andiṣyamāṇau andiṣyamāṇāḥ
Accusativeandiṣyamāṇam andiṣyamāṇau andiṣyamāṇān
Instrumentalandiṣyamāṇena andiṣyamāṇābhyām andiṣyamāṇaiḥ andiṣyamāṇebhiḥ
Dativeandiṣyamāṇāya andiṣyamāṇābhyām andiṣyamāṇebhyaḥ
Ablativeandiṣyamāṇāt andiṣyamāṇābhyām andiṣyamāṇebhyaḥ
Genitiveandiṣyamāṇasya andiṣyamāṇayoḥ andiṣyamāṇānām
Locativeandiṣyamāṇe andiṣyamāṇayoḥ andiṣyamāṇeṣu

Compound andiṣyamāṇa -

Adverb -andiṣyamāṇam -andiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria