सुबन्तावली ?अन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअन्दिष्यमाणः अन्दिष्यमाणौ अन्दिष्यमाणाः
सम्बोधनम्अन्दिष्यमाण अन्दिष्यमाणौ अन्दिष्यमाणाः
द्वितीयाअन्दिष्यमाणम् अन्दिष्यमाणौ अन्दिष्यमाणान्
तृतीयाअन्दिष्यमाणेन अन्दिष्यमाणाभ्याम् अन्दिष्यमाणैः अन्दिष्यमाणेभिः
चतुर्थीअन्दिष्यमाणाय अन्दिष्यमाणाभ्याम् अन्दिष्यमाणेभ्यः
पञ्चमीअन्दिष्यमाणात् अन्दिष्यमाणाभ्याम् अन्दिष्यमाणेभ्यः
षष्ठीअन्दिष्यमाणस्य अन्दिष्यमाणयोः अन्दिष्यमाणानाम्
सप्तमीअन्दिष्यमाणे अन्दिष्यमाणयोः अन्दिष्यमाणेषु

समास अन्दिष्यमाण

अव्यय ॰अन्दिष्यमाणम् ॰अन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria