Declension table of ?andhyamāna

Deva

NeuterSingularDualPlural
Nominativeandhyamānam andhyamāne andhyamānāni
Vocativeandhyamāna andhyamāne andhyamānāni
Accusativeandhyamānam andhyamāne andhyamānāni
Instrumentalandhyamānena andhyamānābhyām andhyamānaiḥ
Dativeandhyamānāya andhyamānābhyām andhyamānebhyaḥ
Ablativeandhyamānāt andhyamānābhyām andhyamānebhyaḥ
Genitiveandhyamānasya andhyamānayoḥ andhyamānānām
Locativeandhyamāne andhyamānayoḥ andhyamāneṣu

Compound andhyamāna -

Adverb -andhyamānam -andhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria