Declension table of ?andhya

Deva

NeuterSingularDualPlural
Nominativeandhyam andhye andhyāni
Vocativeandhya andhye andhyāni
Accusativeandhyam andhye andhyāni
Instrumentalandhyena andhyābhyām andhyaiḥ
Dativeandhyāya andhyābhyām andhyebhyaḥ
Ablativeandhyāt andhyābhyām andhyebhyaḥ
Genitiveandhyasya andhyayoḥ andhyānām
Locativeandhye andhyayoḥ andhyeṣu

Compound andhya -

Adverb -andhyam -andhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria