Declension table of ?andhrajāti

Deva

FeminineSingularDualPlural
Nominativeandhrajātiḥ andhrajātī andhrajātayaḥ
Vocativeandhrajāte andhrajātī andhrajātayaḥ
Accusativeandhrajātim andhrajātī andhrajātīḥ
Instrumentalandhrajātyā andhrajātibhyām andhrajātibhiḥ
Dativeandhrajātyai andhrajātaye andhrajātibhyām andhrajātibhyaḥ
Ablativeandhrajātyāḥ andhrajāteḥ andhrajātibhyām andhrajātibhyaḥ
Genitiveandhrajātyāḥ andhrajāteḥ andhrajātyoḥ andhrajātīnām
Locativeandhrajātyām andhrajātau andhrajātyoḥ andhrajātiṣu

Compound andhrajāti -

Adverb -andhrajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria