सुबन्तावली ?अन्ध्रभृत्य

Roma

पुमान्एकद्विबहु
प्रथमाअन्ध्रभृत्यः अन्ध्रभृत्यौ अन्ध्रभृत्याः
सम्बोधनम्अन्ध्रभृत्य अन्ध्रभृत्यौ अन्ध्रभृत्याः
द्वितीयाअन्ध्रभृत्यम् अन्ध्रभृत्यौ अन्ध्रभृत्यान्
तृतीयाअन्ध्रभृत्येन अन्ध्रभृत्याभ्याम् अन्ध्रभृत्यैः अन्ध्रभृत्येभिः
चतुर्थीअन्ध्रभृत्याय अन्ध्रभृत्याभ्याम् अन्ध्रभृत्येभ्यः
पञ्चमीअन्ध्रभृत्यात् अन्ध्रभृत्याभ्याम् अन्ध्रभृत्येभ्यः
षष्ठीअन्ध्रभृत्यस्य अन्ध्रभृत्ययोः अन्ध्रभृत्यानाम्
सप्तमीअन्ध्रभृत्ये अन्ध्रभृत्ययोः अन्ध्रभृत्येषु

समास अन्ध्रभृत्य

अव्यय ॰अन्ध्रभृत्यम् ॰अन्ध्रभृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria