Declension table of ?andhitavatī

Deva

FeminineSingularDualPlural
Nominativeandhitavatī andhitavatyau andhitavatyaḥ
Vocativeandhitavati andhitavatyau andhitavatyaḥ
Accusativeandhitavatīm andhitavatyau andhitavatīḥ
Instrumentalandhitavatyā andhitavatībhyām andhitavatībhiḥ
Dativeandhitavatyai andhitavatībhyām andhitavatībhyaḥ
Ablativeandhitavatyāḥ andhitavatībhyām andhitavatībhyaḥ
Genitiveandhitavatyāḥ andhitavatyoḥ andhitavatīnām
Locativeandhitavatyām andhitavatyoḥ andhitavatīṣu

Compound andhitavati - andhitavatī -

Adverb -andhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria