Declension table of ?andhitavat

Deva

NeuterSingularDualPlural
Nominativeandhitavat andhitavantī andhitavatī andhitavanti
Vocativeandhitavat andhitavantī andhitavatī andhitavanti
Accusativeandhitavat andhitavantī andhitavatī andhitavanti
Instrumentalandhitavatā andhitavadbhyām andhitavadbhiḥ
Dativeandhitavate andhitavadbhyām andhitavadbhyaḥ
Ablativeandhitavataḥ andhitavadbhyām andhitavadbhyaḥ
Genitiveandhitavataḥ andhitavatoḥ andhitavatām
Locativeandhitavati andhitavatoḥ andhitavatsu

Adverb -andhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria