Declension table of ?andhitavat

Deva

MasculineSingularDualPlural
Nominativeandhitavān andhitavantau andhitavantaḥ
Vocativeandhitavan andhitavantau andhitavantaḥ
Accusativeandhitavantam andhitavantau andhitavataḥ
Instrumentalandhitavatā andhitavadbhyām andhitavadbhiḥ
Dativeandhitavate andhitavadbhyām andhitavadbhyaḥ
Ablativeandhitavataḥ andhitavadbhyām andhitavadbhyaḥ
Genitiveandhitavataḥ andhitavatoḥ andhitavatām
Locativeandhitavati andhitavatoḥ andhitavatsu

Compound andhitavat -

Adverb -andhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria