Declension table of ?andhitā

Deva

FeminineSingularDualPlural
Nominativeandhitā andhite andhitāḥ
Vocativeandhite andhite andhitāḥ
Accusativeandhitām andhite andhitāḥ
Instrumentalandhitayā andhitābhyām andhitābhiḥ
Dativeandhitāyai andhitābhyām andhitābhyaḥ
Ablativeandhitāyāḥ andhitābhyām andhitābhyaḥ
Genitiveandhitāyāḥ andhitayoḥ andhitānām
Locativeandhitāyām andhitayoḥ andhitāsu

Adverb -andhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria