Declension table of ?andhayitavya

Deva

NeuterSingularDualPlural
Nominativeandhayitavyam andhayitavye andhayitavyāni
Vocativeandhayitavya andhayitavye andhayitavyāni
Accusativeandhayitavyam andhayitavye andhayitavyāni
Instrumentalandhayitavyena andhayitavyābhyām andhayitavyaiḥ
Dativeandhayitavyāya andhayitavyābhyām andhayitavyebhyaḥ
Ablativeandhayitavyāt andhayitavyābhyām andhayitavyebhyaḥ
Genitiveandhayitavyasya andhayitavyayoḥ andhayitavyānām
Locativeandhayitavye andhayitavyayoḥ andhayitavyeṣu

Compound andhayitavya -

Adverb -andhayitavyam -andhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria