Declension table of ?andhayitavya

Deva

MasculineSingularDualPlural
Nominativeandhayitavyaḥ andhayitavyau andhayitavyāḥ
Vocativeandhayitavya andhayitavyau andhayitavyāḥ
Accusativeandhayitavyam andhayitavyau andhayitavyān
Instrumentalandhayitavyena andhayitavyābhyām andhayitavyaiḥ andhayitavyebhiḥ
Dativeandhayitavyāya andhayitavyābhyām andhayitavyebhyaḥ
Ablativeandhayitavyāt andhayitavyābhyām andhayitavyebhyaḥ
Genitiveandhayitavyasya andhayitavyayoḥ andhayitavyānām
Locativeandhayitavye andhayitavyayoḥ andhayitavyeṣu

Compound andhayitavya -

Adverb -andhayitavyam -andhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria