Declension table of ?andhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeandhayiṣyamāṇam andhayiṣyamāṇe andhayiṣyamāṇāni
Vocativeandhayiṣyamāṇa andhayiṣyamāṇe andhayiṣyamāṇāni
Accusativeandhayiṣyamāṇam andhayiṣyamāṇe andhayiṣyamāṇāni
Instrumentalandhayiṣyamāṇena andhayiṣyamāṇābhyām andhayiṣyamāṇaiḥ
Dativeandhayiṣyamāṇāya andhayiṣyamāṇābhyām andhayiṣyamāṇebhyaḥ
Ablativeandhayiṣyamāṇāt andhayiṣyamāṇābhyām andhayiṣyamāṇebhyaḥ
Genitiveandhayiṣyamāṇasya andhayiṣyamāṇayoḥ andhayiṣyamāṇānām
Locativeandhayiṣyamāṇe andhayiṣyamāṇayoḥ andhayiṣyamāṇeṣu

Compound andhayiṣyamāṇa -

Adverb -andhayiṣyamāṇam -andhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria