सुबन्तावली ?अन्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअन्धयिष्यमाणः अन्धयिष्यमाणौ अन्धयिष्यमाणाः
सम्बोधनम्अन्धयिष्यमाण अन्धयिष्यमाणौ अन्धयिष्यमाणाः
द्वितीयाअन्धयिष्यमाणम् अन्धयिष्यमाणौ अन्धयिष्यमाणान्
तृतीयाअन्धयिष्यमाणेन अन्धयिष्यमाणाभ्याम् अन्धयिष्यमाणैः अन्धयिष्यमाणेभिः
चतुर्थीअन्धयिष्यमाणाय अन्धयिष्यमाणाभ्याम् अन्धयिष्यमाणेभ्यः
पञ्चमीअन्धयिष्यमाणात् अन्धयिष्यमाणाभ्याम् अन्धयिष्यमाणेभ्यः
षष्ठीअन्धयिष्यमाणस्य अन्धयिष्यमाणयोः अन्धयिष्यमाणानाम्
सप्तमीअन्धयिष्यमाणे अन्धयिष्यमाणयोः अन्धयिष्यमाणेषु

समास अन्धयिष्यमाण

अव्यय ॰अन्धयिष्यमाणम् ॰अन्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria