Declension table of ?andhayat

Deva

NeuterSingularDualPlural
Nominativeandhayat andhayantī andhayatī andhayanti
Vocativeandhayat andhayantī andhayatī andhayanti
Accusativeandhayat andhayantī andhayatī andhayanti
Instrumentalandhayatā andhayadbhyām andhayadbhiḥ
Dativeandhayate andhayadbhyām andhayadbhyaḥ
Ablativeandhayataḥ andhayadbhyām andhayadbhyaḥ
Genitiveandhayataḥ andhayatoḥ andhayatām
Locativeandhayati andhayatoḥ andhayatsu

Adverb -andhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria