Declension table of ?andhayantī

Deva

FeminineSingularDualPlural
Nominativeandhayantī andhayantyau andhayantyaḥ
Vocativeandhayanti andhayantyau andhayantyaḥ
Accusativeandhayantīm andhayantyau andhayantīḥ
Instrumentalandhayantyā andhayantībhyām andhayantībhiḥ
Dativeandhayantyai andhayantībhyām andhayantībhyaḥ
Ablativeandhayantyāḥ andhayantībhyām andhayantībhyaḥ
Genitiveandhayantyāḥ andhayantyoḥ andhayantīnām
Locativeandhayantyām andhayantyoḥ andhayantīṣu

Compound andhayanti - andhayantī -

Adverb -andhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria