सुबन्तावली ?अन्धम्भविष्णु

Roma

पुमान्एकद्विबहु
प्रथमाअन्धम्भविष्णुः अन्धम्भविष्णू अन्धम्भविष्णवः
सम्बोधनम्अन्धम्भविष्णो अन्धम्भविष्णू अन्धम्भविष्णवः
द्वितीयाअन्धम्भविष्णुम् अन्धम्भविष्णू अन्धम्भविष्णून्
तृतीयाअन्धम्भविष्णुना अन्धम्भविष्णुभ्याम् अन्धम्भविष्णुभिः
चतुर्थीअन्धम्भविष्णवे अन्धम्भविष्णुभ्याम् अन्धम्भविष्णुभ्यः
पञ्चमीअन्धम्भविष्णोः अन्धम्भविष्णुभ्याम् अन्धम्भविष्णुभ्यः
षष्ठीअन्धम्भविष्णोः अन्धम्भविष्ण्वोः अन्धम्भविष्णूनाम्
सप्तमीअन्धम्भविष्णौ अन्धम्भविष्ण्वोः अन्धम्भविष्णुषु

समास अन्धम्भविष्णु

अव्यय ॰अन्धम्भविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria