सुबन्तावली ?अन्धम्भावुक

Roma

पुमान्एकद्विबहु
प्रथमाअन्धम्भावुकः अन्धम्भावुकौ अन्धम्भावुकाः
सम्बोधनम्अन्धम्भावुक अन्धम्भावुकौ अन्धम्भावुकाः
द्वितीयाअन्धम्भावुकम् अन्धम्भावुकौ अन्धम्भावुकान्
तृतीयाअन्धम्भावुकेन अन्धम्भावुकाभ्याम् अन्धम्भावुकैः अन्धम्भावुकेभिः
चतुर्थीअन्धम्भावुकाय अन्धम्भावुकाभ्याम् अन्धम्भावुकेभ्यः
पञ्चमीअन्धम्भावुकात् अन्धम्भावुकाभ्याम् अन्धम्भावुकेभ्यः
षष्ठीअन्धम्भावुकस्य अन्धम्भावुकयोः अन्धम्भावुकानाम्
सप्तमीअन्धम्भावुके अन्धम्भावुकयोः अन्धम्भावुकेषु

समास अन्धम्भावुक

अव्यय ॰अन्धम्भावुकम् ॰अन्धम्भावुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria