सुबन्तावली ?अन्धकवर्त

Roma

पुमान्एकद्विबहु
प्रथमाअन्धकवर्तः अन्धकवर्तौ अन्धकवर्ताः
सम्बोधनम्अन्धकवर्त अन्धकवर्तौ अन्धकवर्ताः
द्वितीयाअन्धकवर्तम् अन्धकवर्तौ अन्धकवर्तान्
तृतीयाअन्धकवर्तेन अन्धकवर्ताभ्याम् अन्धकवर्तैः अन्धकवर्तेभिः
चतुर्थीअन्धकवर्ताय अन्धकवर्ताभ्याम् अन्धकवर्तेभ्यः
पञ्चमीअन्धकवर्तात् अन्धकवर्ताभ्याम् अन्धकवर्तेभ्यः
षष्ठीअन्धकवर्तस्य अन्धकवर्तयोः अन्धकवर्तानाम्
सप्तमीअन्धकवर्ते अन्धकवर्तयोः अन्धकवर्तेषु

समास अन्धकवर्त

अव्यय ॰अन्धकवर्तम् ॰अन्धकवर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria