सुबन्तावली ?अन्धकवृष्णि

Roma

पुमान्एकद्विबहु
प्रथमाअन्धकवृष्णिः अन्धकवृष्णी अन्धकवृष्णयः
सम्बोधनम्अन्धकवृष्णे अन्धकवृष्णी अन्धकवृष्णयः
द्वितीयाअन्धकवृष्णिम् अन्धकवृष्णी अन्धकवृष्णीन्
तृतीयाअन्धकवृष्णिना अन्धकवृष्णिभ्याम् अन्धकवृष्णिभिः
चतुर्थीअन्धकवृष्णये अन्धकवृष्णिभ्याम् अन्धकवृष्णिभ्यः
पञ्चमीअन्धकवृष्णेः अन्धकवृष्णिभ्याम् अन्धकवृष्णिभ्यः
षष्ठीअन्धकवृष्णेः अन्धकवृष्ण्योः अन्धकवृष्णीनाम्
सप्तमीअन्धकवृष्णौ अन्धकवृष्ण्योः अन्धकवृष्णिषु

समास अन्धकवृष्णि

अव्यय ॰अन्धकवृष्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria