Declension table of ?andhakāntaka

Deva

MasculineSingularDualPlural
Nominativeandhakāntakaḥ andhakāntakau andhakāntakāḥ
Vocativeandhakāntaka andhakāntakau andhakāntakāḥ
Accusativeandhakāntakam andhakāntakau andhakāntakān
Instrumentalandhakāntakena andhakāntakābhyām andhakāntakaiḥ andhakāntakebhiḥ
Dativeandhakāntakāya andhakāntakābhyām andhakāntakebhyaḥ
Ablativeandhakāntakāt andhakāntakābhyām andhakāntakebhyaḥ
Genitiveandhakāntakasya andhakāntakayoḥ andhakāntakānām
Locativeandhakāntake andhakāntakayoḥ andhakāntakeṣu

Compound andhakāntaka -

Adverb -andhakāntakam -andhakāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria