सुबन्तावली ?अनवेता

Roma

स्त्रीएकद्विबहु
प्रथमाअनवेता अनवेते अनवेताः
सम्बोधनम्अनवेते अनवेते अनवेताः
द्वितीयाअनवेताम् अनवेते अनवेताः
तृतीयाअनवेतया अनवेताभ्याम् अनवेताभिः
चतुर्थीअनवेतायै अनवेताभ्याम् अनवेताभ्यः
पञ्चमीअनवेतायाः अनवेताभ्याम् अनवेताभ्यः
षष्ठीअनवेतायाः अनवेतयोः अनवेतानाम्
सप्तमीअनवेतायाम् अनवेतयोः अनवेतासु

अव्यय ॰अनवेतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria