Declension table of ?anaveṣṭa

Deva

NeuterSingularDualPlural
Nominativeanaveṣṭam anaveṣṭe anaveṣṭāni
Vocativeanaveṣṭa anaveṣṭe anaveṣṭāni
Accusativeanaveṣṭam anaveṣṭe anaveṣṭāni
Instrumentalanaveṣṭena anaveṣṭābhyām anaveṣṭaiḥ
Dativeanaveṣṭāya anaveṣṭābhyām anaveṣṭebhyaḥ
Ablativeanaveṣṭāt anaveṣṭābhyām anaveṣṭebhyaḥ
Genitiveanaveṣṭasya anaveṣṭayoḥ anaveṣṭānām
Locativeanaveṣṭe anaveṣṭayoḥ anaveṣṭeṣu

Compound anaveṣṭa -

Adverb -anaveṣṭam -anaveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria