Declension table of ?anavasthita

Deva

MasculineSingularDualPlural
Nominativeanavasthitaḥ anavasthitau anavasthitāḥ
Vocativeanavasthita anavasthitau anavasthitāḥ
Accusativeanavasthitam anavasthitau anavasthitān
Instrumentalanavasthitena anavasthitābhyām anavasthitaiḥ anavasthitebhiḥ
Dativeanavasthitāya anavasthitābhyām anavasthitebhyaḥ
Ablativeanavasthitāt anavasthitābhyām anavasthitebhyaḥ
Genitiveanavasthitasya anavasthitayoḥ anavasthitānām
Locativeanavasthite anavasthitayoḥ anavasthiteṣu

Compound anavasthita -

Adverb -anavasthitam -anavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria