Declension table of ?anavaskara

Deva

NeuterSingularDualPlural
Nominativeanavaskaram anavaskare anavaskarāṇi
Vocativeanavaskara anavaskare anavaskarāṇi
Accusativeanavaskaram anavaskare anavaskarāṇi
Instrumentalanavaskareṇa anavaskarābhyām anavaskaraiḥ
Dativeanavaskarāya anavaskarābhyām anavaskarebhyaḥ
Ablativeanavaskarāt anavaskarābhyām anavaskarebhyaḥ
Genitiveanavaskarasya anavaskarayoḥ anavaskarāṇām
Locativeanavaskare anavaskarayoḥ anavaskareṣu

Compound anavaskara -

Adverb -anavaskaram -anavaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria