सुबन्तावली ?अनवस

Roma

पुमान्एकद्विबहु
प्रथमाअनवसः अनवसौ अनवसाः
सम्बोधनम्अनवस अनवसौ अनवसाः
द्वितीयाअनवसम् अनवसौ अनवसान्
तृतीयाअनवसेन अनवसाभ्याम् अनवसैः अनवसेभिः
चतुर्थीअनवसाय अनवसाभ्याम् अनवसेभ्यः
पञ्चमीअनवसात् अनवसाभ्याम् अनवसेभ्यः
षष्ठीअनवसस्य अनवसयोः अनवसानाम्
सप्तमीअनवसे अनवसयोः अनवसेषु

समास अनवस

अव्यय ॰अनवसम् ॰अनवसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria