Declension table of ?anavarodhya

Deva

MasculineSingularDualPlural
Nominativeanavarodhyaḥ anavarodhyau anavarodhyāḥ
Vocativeanavarodhya anavarodhyau anavarodhyāḥ
Accusativeanavarodhyam anavarodhyau anavarodhyān
Instrumentalanavarodhyena anavarodhyābhyām anavarodhyaiḥ anavarodhyebhiḥ
Dativeanavarodhyāya anavarodhyābhyām anavarodhyebhyaḥ
Ablativeanavarodhyāt anavarodhyābhyām anavarodhyebhyaḥ
Genitiveanavarodhyasya anavarodhyayoḥ anavarodhyānām
Locativeanavarodhye anavarodhyayoḥ anavarodhyeṣu

Compound anavarodhya -

Adverb -anavarodhyam -anavarodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria