सुबन्तावली ?अनवनामितवैजयन्त

Roma

पुमान्एकद्विबहु
प्रथमाअनवनामितवैजयन्तः अनवनामितवैजयन्तौ अनवनामितवैजयन्ताः
सम्बोधनम्अनवनामितवैजयन्त अनवनामितवैजयन्तौ अनवनामितवैजयन्ताः
द्वितीयाअनवनामितवैजयन्तम् अनवनामितवैजयन्तौ अनवनामितवैजयन्तान्
तृतीयाअनवनामितवैजयन्तेन अनवनामितवैजयन्ताभ्याम् अनवनामितवैजयन्तैः अनवनामितवैजयन्तेभिः
चतुर्थीअनवनामितवैजयन्ताय अनवनामितवैजयन्ताभ्याम् अनवनामितवैजयन्तेभ्यः
पञ्चमीअनवनामितवैजयन्तात् अनवनामितवैजयन्ताभ्याम् अनवनामितवैजयन्तेभ्यः
षष्ठीअनवनामितवैजयन्तस्य अनवनामितवैजयन्तयोः अनवनामितवैजयन्तानाम्
सप्तमीअनवनामितवैजयन्ते अनवनामितवैजयन्तयोः अनवनामितवैजयन्तेषु

समास अनवनामितवैजयन्त

अव्यय ॰अनवनामितवैजयन्तम् ॰अनवनामितवैजयन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria