Declension table of ?anavana

Deva

MasculineSingularDualPlural
Nominativeanavanaḥ anavanau anavanāḥ
Vocativeanavana anavanau anavanāḥ
Accusativeanavanam anavanau anavanān
Instrumentalanavanena anavanābhyām anavanaiḥ anavanebhiḥ
Dativeanavanāya anavanābhyām anavanebhyaḥ
Ablativeanavanāt anavanābhyām anavanebhyaḥ
Genitiveanavanasya anavanayoḥ anavanānām
Locativeanavane anavanayoḥ anavaneṣu

Compound anavana -

Adverb -anavanam -anavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria