सुबन्तावली ?अनवमदर्शिन्

Roma

पुमान्एकद्विबहु
प्रथमाअनवमदर्शी अनवमदर्शिनौ अनवमदर्शिनः
सम्बोधनम्अनवमदर्शिन् अनवमदर्शिनौ अनवमदर्शिनः
द्वितीयाअनवमदर्शिनम् अनवमदर्शिनौ अनवमदर्शिनः
तृतीयाअनवमदर्शिना अनवमदर्शिभ्याम् अनवमदर्शिभिः
चतुर्थीअनवमदर्शिने अनवमदर्शिभ्याम् अनवमदर्शिभ्यः
पञ्चमीअनवमदर्शिनः अनवमदर्शिभ्याम् अनवमदर्शिभ्यः
षष्ठीअनवमदर्शिनः अनवमदर्शिनोः अनवमदर्शिनाम्
सप्तमीअनवमदर्शिनि अनवमदर्शिनोः अनवमदर्शिषु

समास अनवमदर्शि

अव्यय ॰अनवमदर्शि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria