सुबन्तावली ?अनवह्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनवह्वरम् अनवह्वरे अनवह्वराणि
सम्बोधनम्अनवह्वर अनवह्वरे अनवह्वराणि
द्वितीयाअनवह्वरम् अनवह्वरे अनवह्वराणि
तृतीयाअनवह्वरेण अनवह्वराभ्याम् अनवह्वरैः
चतुर्थीअनवह्वराय अनवह्वराभ्याम् अनवह्वरेभ्यः
पञ्चमीअनवह्वरात् अनवह्वराभ्याम् अनवह्वरेभ्यः
षष्ठीअनवह्वरस्य अनवह्वरयोः अनवह्वराणाम्
सप्तमीअनवह्वरे अनवह्वरयोः अनवह्वरेषु

समास अनवह्वर

अव्यय ॰अनवह्वरम् ॰अनवह्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria