Declension table of ?anavahita

Deva

NeuterSingularDualPlural
Nominativeanavahitam anavahite anavahitāni
Vocativeanavahita anavahite anavahitāni
Accusativeanavahitam anavahite anavahitāni
Instrumentalanavahitena anavahitābhyām anavahitaiḥ
Dativeanavahitāya anavahitābhyām anavahitebhyaḥ
Ablativeanavahitāt anavahitābhyām anavahitebhyaḥ
Genitiveanavahitasya anavahitayoḥ anavahitānām
Locativeanavahite anavahitayoḥ anavahiteṣu

Compound anavahita -

Adverb -anavahitam -anavahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria