सुबन्तावली ?अनवहित

Roma

पुमान्एकद्विबहु
प्रथमाअनवहितः अनवहितौ अनवहिताः
सम्बोधनम्अनवहित अनवहितौ अनवहिताः
द्वितीयाअनवहितम् अनवहितौ अनवहितान्
तृतीयाअनवहितेन अनवहिताभ्याम् अनवहितैः अनवहितेभिः
चतुर्थीअनवहिताय अनवहिताभ्याम् अनवहितेभ्यः
पञ्चमीअनवहितात् अनवहिताभ्याम् अनवहितेभ्यः
षष्ठीअनवहितस्य अनवहितयोः अनवहितानाम्
सप्तमीअनवहिते अनवहितयोः अनवहितेषु

समास अनवहित

अव्यय ॰अनवहितम् ॰अनवहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria