सुबन्तावली ?अनवग्रह

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनवग्रहम् अनवग्रहे अनवग्रहाणि
सम्बोधनम्अनवग्रह अनवग्रहे अनवग्रहाणि
द्वितीयाअनवग्रहम् अनवग्रहे अनवग्रहाणि
तृतीयाअनवग्रहेण अनवग्रहाभ्याम् अनवग्रहैः
चतुर्थीअनवग्रहाय अनवग्रहाभ्याम् अनवग्रहेभ्यः
पञ्चमीअनवग्रहात् अनवग्रहाभ्याम् अनवग्रहेभ्यः
षष्ठीअनवग्रहस्य अनवग्रहयोः अनवग्रहाणाम्
सप्तमीअनवग्रहे अनवग्रहयोः अनवग्रहेषु

समास अनवग्रह

अव्यय ॰अनवग्रहम् ॰अनवग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria