सुबन्तावली ?अनवगीता

Roma

स्त्रीएकद्विबहु
प्रथमाअनवगीता अनवगीते अनवगीताः
सम्बोधनम्अनवगीते अनवगीते अनवगीताः
द्वितीयाअनवगीताम् अनवगीते अनवगीताः
तृतीयाअनवगीतया अनवगीताभ्याम् अनवगीताभिः
चतुर्थीअनवगीतायै अनवगीताभ्याम् अनवगीताभ्यः
पञ्चमीअनवगीतायाः अनवगीताभ्याम् अनवगीताभ्यः
षष्ठीअनवगीतायाः अनवगीतयोः अनवगीतानाम्
सप्तमीअनवगीतायाम् अनवगीतयोः अनवगीतासु

अव्यय ॰अनवगीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria