Declension table of ?anavagāhya

Deva

NeuterSingularDualPlural
Nominativeanavagāhyam anavagāhye anavagāhyāni
Vocativeanavagāhya anavagāhye anavagāhyāni
Accusativeanavagāhyam anavagāhye anavagāhyāni
Instrumentalanavagāhyena anavagāhyābhyām anavagāhyaiḥ
Dativeanavagāhyāya anavagāhyābhyām anavagāhyebhyaḥ
Ablativeanavagāhyāt anavagāhyābhyām anavagāhyebhyaḥ
Genitiveanavagāhyasya anavagāhyayoḥ anavagāhyānām
Locativeanavagāhye anavagāhyayoḥ anavagāhyeṣu

Compound anavagāhya -

Adverb -anavagāhyam -anavagāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria