Declension table of ?anavadyarūpa

Deva

NeuterSingularDualPlural
Nominativeanavadyarūpam anavadyarūpe anavadyarūpāṇi
Vocativeanavadyarūpa anavadyarūpe anavadyarūpāṇi
Accusativeanavadyarūpam anavadyarūpe anavadyarūpāṇi
Instrumentalanavadyarūpeṇa anavadyarūpābhyām anavadyarūpaiḥ
Dativeanavadyarūpāya anavadyarūpābhyām anavadyarūpebhyaḥ
Ablativeanavadyarūpāt anavadyarūpābhyām anavadyarūpebhyaḥ
Genitiveanavadyarūpasya anavadyarūpayoḥ anavadyarūpāṇām
Locativeanavadyarūpe anavadyarūpayoḥ anavadyarūpeṣu

Compound anavadyarūpa -

Adverb -anavadyarūpam -anavadyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria