Declension table of ?anavadyāṅgī

Deva

FeminineSingularDualPlural
Nominativeanavadyāṅgī anavadyāṅgyau anavadyāṅgyaḥ
Vocativeanavadyāṅgi anavadyāṅgyau anavadyāṅgyaḥ
Accusativeanavadyāṅgīm anavadyāṅgyau anavadyāṅgīḥ
Instrumentalanavadyāṅgyā anavadyāṅgībhyām anavadyāṅgībhiḥ
Dativeanavadyāṅgyai anavadyāṅgībhyām anavadyāṅgībhyaḥ
Ablativeanavadyāṅgyāḥ anavadyāṅgībhyām anavadyāṅgībhyaḥ
Genitiveanavadyāṅgyāḥ anavadyāṅgyoḥ anavadyāṅgīnām
Locativeanavadyāṅgyām anavadyāṅgyoḥ anavadyāṅgīṣu

Compound anavadyāṅgi - anavadyāṅgī -

Adverb -anavadyāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria