Declension table of anavadyāṅga

Deva

NeuterSingularDualPlural
Nominativeanavadyāṅgam anavadyāṅge anavadyāṅgāni
Vocativeanavadyāṅga anavadyāṅge anavadyāṅgāni
Accusativeanavadyāṅgam anavadyāṅge anavadyāṅgāni
Instrumentalanavadyāṅgena anavadyāṅgābhyām anavadyāṅgaiḥ
Dativeanavadyāṅgāya anavadyāṅgābhyām anavadyāṅgebhyaḥ
Ablativeanavadyāṅgāt anavadyāṅgābhyām anavadyāṅgebhyaḥ
Genitiveanavadyāṅgasya anavadyāṅgayoḥ anavadyāṅgānām
Locativeanavadyāṅge anavadyāṅgayoḥ anavadyāṅgeṣu

Compound anavadyāṅga -

Adverb -anavadyāṅgam -anavadyāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria