Declension table of anavadyāṅga

Deva

MasculineSingularDualPlural
Nominativeanavadyāṅgaḥ anavadyāṅgau anavadyāṅgāḥ
Vocativeanavadyāṅga anavadyāṅgau anavadyāṅgāḥ
Accusativeanavadyāṅgam anavadyāṅgau anavadyāṅgān
Instrumentalanavadyāṅgena anavadyāṅgābhyām anavadyāṅgaiḥ anavadyāṅgebhiḥ
Dativeanavadyāṅgāya anavadyāṅgābhyām anavadyāṅgebhyaḥ
Ablativeanavadyāṅgāt anavadyāṅgābhyām anavadyāṅgebhyaḥ
Genitiveanavadyāṅgasya anavadyāṅgayoḥ anavadyāṅgānām
Locativeanavadyāṅge anavadyāṅgayoḥ anavadyāṅgeṣu

Compound anavadyāṅga -

Adverb -anavadyāṅgam -anavadyāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria