Declension table of anavadya

Deva

MasculineSingularDualPlural
Nominativeanavadyaḥ anavadyau anavadyāḥ
Vocativeanavadya anavadyau anavadyāḥ
Accusativeanavadyam anavadyau anavadyān
Instrumentalanavadyena anavadyābhyām anavadyaiḥ anavadyebhiḥ
Dativeanavadyāya anavadyābhyām anavadyebhyaḥ
Ablativeanavadyāt anavadyābhyām anavadyebhyaḥ
Genitiveanavadyasya anavadyayoḥ anavadyānām
Locativeanavadye anavadyayoḥ anavadyeṣu

Compound anavadya -

Adverb -anavadyam -anavadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria