Declension table of ?anavadhi

Deva

MasculineSingularDualPlural
Nominativeanavadhiḥ anavadhī anavadhayaḥ
Vocativeanavadhe anavadhī anavadhayaḥ
Accusativeanavadhim anavadhī anavadhīn
Instrumentalanavadhinā anavadhibhyām anavadhibhiḥ
Dativeanavadhaye anavadhibhyām anavadhibhyaḥ
Ablativeanavadheḥ anavadhibhyām anavadhibhyaḥ
Genitiveanavadheḥ anavadhyoḥ anavadhīnām
Locativeanavadhau anavadhyoḥ anavadhiṣu

Compound anavadhi -

Adverb -anavadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria