सुबन्तावली ?अनवधानता

Roma

स्त्रीएकद्विबहु
प्रथमाअनवधानता अनवधानते अनवधानताः
सम्बोधनम्अनवधानते अनवधानते अनवधानताः
द्वितीयाअनवधानताम् अनवधानते अनवधानताः
तृतीयाअनवधानतया अनवधानताभ्याम् अनवधानताभिः
चतुर्थीअनवधानतायै अनवधानताभ्याम् अनवधानताभ्यः
पञ्चमीअनवधानतायाः अनवधानताभ्याम् अनवधानताभ्यः
षष्ठीअनवधानतायाः अनवधानतयोः अनवधानतानाम्
सप्तमीअनवधानतायाम् अनवधानतयोः अनवधानतासु

अव्यय ॰अनवधानतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria