Declension table of ?anavadhāna

Deva

MasculineSingularDualPlural
Nominativeanavadhānaḥ anavadhānau anavadhānāḥ
Vocativeanavadhāna anavadhānau anavadhānāḥ
Accusativeanavadhānam anavadhānau anavadhānān
Instrumentalanavadhānena anavadhānābhyām anavadhānaiḥ anavadhānebhiḥ
Dativeanavadhānāya anavadhānābhyām anavadhānebhyaḥ
Ablativeanavadhānāt anavadhānābhyām anavadhānebhyaḥ
Genitiveanavadhānasya anavadhānayoḥ anavadhānānām
Locativeanavadhāne anavadhānayoḥ anavadhāneṣu

Compound anavadhāna -

Adverb -anavadhānam -anavadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria