Declension table of ?anavadhṛṣyā

Deva

FeminineSingularDualPlural
Nominativeanavadhṛṣyā anavadhṛṣye anavadhṛṣyāḥ
Vocativeanavadhṛṣye anavadhṛṣye anavadhṛṣyāḥ
Accusativeanavadhṛṣyām anavadhṛṣye anavadhṛṣyāḥ
Instrumentalanavadhṛṣyayā anavadhṛṣyābhyām anavadhṛṣyābhiḥ
Dativeanavadhṛṣyāyai anavadhṛṣyābhyām anavadhṛṣyābhyaḥ
Ablativeanavadhṛṣyāyāḥ anavadhṛṣyābhyām anavadhṛṣyābhyaḥ
Genitiveanavadhṛṣyāyāḥ anavadhṛṣyayoḥ anavadhṛṣyāṇām
Locativeanavadhṛṣyāyām anavadhṛṣyayoḥ anavadhṛṣyāsu

Adverb -anavadhṛṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria