सुबन्तावली ?अनवधृष्य

Roma

पुमान्एकद्विबहु
प्रथमाअनवधृष्यः अनवधृष्यौ अनवधृष्याः
सम्बोधनम्अनवधृष्य अनवधृष्यौ अनवधृष्याः
द्वितीयाअनवधृष्यम् अनवधृष्यौ अनवधृष्यान्
तृतीयाअनवधृष्येण अनवधृष्याभ्याम् अनवधृष्यैः अनवधृष्येभिः
चतुर्थीअनवधृष्याय अनवधृष्याभ्याम् अनवधृष्येभ्यः
पञ्चमीअनवधृष्यात् अनवधृष्याभ्याम् अनवधृष्येभ्यः
षष्ठीअनवधृष्यस्य अनवधृष्ययोः अनवधृष्याणाम्
सप्तमीअनवधृष्ये अनवधृष्ययोः अनवधृष्येषु

समास अनवधृष्य

अव्यय ॰अनवधृष्यम् ॰अनवधृष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria