Declension table of ?anavaboddha

Deva

MasculineSingularDualPlural
Nominativeanavaboddhaḥ anavaboddhau anavaboddhāḥ
Vocativeanavaboddha anavaboddhau anavaboddhāḥ
Accusativeanavaboddham anavaboddhau anavaboddhān
Instrumentalanavaboddhena anavaboddhābhyām anavaboddhaiḥ anavaboddhebhiḥ
Dativeanavaboddhāya anavaboddhābhyām anavaboddhebhyaḥ
Ablativeanavaboddhāt anavaboddhābhyām anavaboddhebhyaḥ
Genitiveanavaboddhasya anavaboddhayoḥ anavaboddhānām
Locativeanavaboddhe anavaboddhayoḥ anavaboddheṣu

Compound anavaboddha -

Adverb -anavaboddham -anavaboddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria